Original

सर्वाणि भूतानि नरेन्द्र पश्य यथा यथावद्विहितं विधात्रा ।स्वयोनितस्तत्कुरुते प्रभावान्नेशे बलस्येति चरेदधर्मम् ॥ १५ ॥

Segmented

सर्वाणि भूतानि नर-इन्द्र पश्य यथा यथावद् विहितम् विधात्रा स्वयोनितस् तत् कुरुते प्रभावान् न ईशे बलस्य इति चरेद् अधर्मम्

Analysis

Word Lemma Parse
सर्वाणि सर्व pos=n,g=n,c=2,n=p
भूतानि भूत pos=n,g=n,c=2,n=p
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
यथा यथा pos=i
यथावद् यथावत् pos=i
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
विधात्रा विधातृ pos=n,g=m,c=3,n=s
स्वयोनितस् स्वयोनि pos=n,g=f,c=5,n=s
तत् तद् pos=n,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
प्रभावान् प्रभाव pos=n,g=m,c=5,n=s
pos=i
ईशे ईश् pos=v,p=3,n=s,l=lit
बलस्य बल pos=n,g=n,c=6,n=s
इति इति pos=i
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
अधर्मम् अधर्म pos=n,g=m,c=2,n=s