Original

महाबलान्पर्वतकूटमात्रान्विषाणिनः पश्य गजान्नरेन्द्र ।स्थितान्निदेशे नरवर्य धातुर्नेशे बलस्येति चरेदधर्मम् ॥ १४ ॥

Segmented

महा-बलान् पर्वत-कूट-मात्रान् विषाणिनः पश्य गजान् नर-इन्द्र स्थितान् निदेशे नर-वर्य धातुः न ईशे बलस्य इति चरेद् अधर्मम्

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
पर्वत पर्वत pos=n,comp=y
कूट कूट pos=n,comp=y
मात्रान् मात्र pos=n,g=m,c=2,n=p
विषाणिनः विषाणिन् pos=n,g=m,c=2,n=p
पश्य पश् pos=v,p=2,n=s,l=lot
गजान् गज pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
निदेशे निदेश pos=n,g=m,c=7,n=s
नर नर pos=n,comp=y
वर्य वर्य pos=a,g=m,c=8,n=s
धातुः धातृ pos=n,g=m,c=6,n=s
pos=i
ईशे ईश् pos=v,p=3,n=s,l=lit
बलस्य बल pos=n,g=n,c=6,n=s
इति इति pos=i
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
अधर्मम् अधर्म pos=n,g=m,c=2,n=s