Original

अलर्कमाहुर्नरवर्य सन्तं सत्यव्रतं काशिकरूषराजम् ।विहाय राष्ट्राणि वसूनि चैव नेशे बलस्येति चरेदधर्मम् ॥ १२ ॥

Segmented

अलर्कम् आहुः नर-वर्य सन्तम् सत्य-व्रतम् काशि-करूष-राजम् विहाय राष्ट्राणि वसूनि च एव न ईशे बलस्य इति चरेद् अधर्मम्

Analysis

Word Lemma Parse
अलर्कम् अलर्क pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
वर्य वर्य pos=a,g=m,c=8,n=s
सन्तम् अस् pos=va,g=m,c=2,n=s,f=part
सत्य सत्य pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
काशि काशि pos=n,comp=y
करूष करूष pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
विहाय विहा pos=vi
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
वसूनि वसु pos=n,g=n,c=2,n=p
pos=i
एव एव pos=i
pos=i
ईशे ईश् pos=v,p=3,n=s,l=lit
बलस्य बल pos=n,g=n,c=6,n=s
इति इति pos=i
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
अधर्मम् अधर्म pos=n,g=m,c=2,n=s