Original

नृपाश्च नाभागभगीरथादयो महीमिमां सागरान्तां विजित्य ।सत्येन तेऽप्यजयंस्तात लोकान्नेशे बलस्येति चरेदधर्मम् ॥ ११ ॥

Segmented

नृपाः च नाभाग-भगीरथ-आदयः महीम् इमाम् सागर-अन्ताम् विजित्य सत्येन ते अपि अजयन् तात लोकान् न ईशे बलस्य इति चरेद् अधर्मम्

Analysis

Word Lemma Parse
नृपाः नृप pos=n,g=m,c=1,n=p
pos=i
नाभाग नाभाग pos=n,comp=y
भगीरथ भगीरथ pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
सागर सागर pos=n,comp=y
अन्ताम् अन्त pos=n,g=f,c=2,n=s
विजित्य विजि pos=vi
सत्येन सत्य pos=n,g=n,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
अपि अपि pos=i
अजयन् जि pos=v,p=3,n=p,l=lan
तात तात pos=n,g=m,c=8,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
ईशे ईश् pos=v,p=3,n=s,l=lit
बलस्य बल pos=n,g=n,c=6,n=s
इति इति pos=i
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
अधर्मम् अधर्म pos=n,g=m,c=2,n=s