Original

स चापि शक्रस्य समप्रभावो महानुभावः समरेष्वजेयः ।विहाय भोगानचरद्वनेषु नेशे बलस्येति चरेदधर्मम् ॥ १० ॥

Segmented

स च अपि शक्रस्य सम-प्रभावः महा-अनुभावः समरेषु अजेयः विहाय भोगान् अचरद् वनेषु न ईशे बलस्य इति चरेद् अधर्मम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
शक्रस्य शक्र pos=n,g=m,c=6,n=s
सम सम pos=n,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अनुभावः अनुभाव pos=n,g=m,c=1,n=s
समरेषु समर pos=n,g=m,c=7,n=p
अजेयः अजेय pos=a,g=m,c=1,n=s
विहाय विहा pos=vi
भोगान् भोग pos=n,g=m,c=2,n=p
अचरद् चर् pos=v,p=3,n=s,l=lan
वनेषु वन pos=n,g=n,c=7,n=p
pos=i
ईशे ईश् pos=v,p=3,n=s,l=lit
बलस्य बल pos=n,g=n,c=6,n=s
इति इति pos=i
चरेद् चर् pos=v,p=3,n=s,l=vidhilin
अधर्मम् अधर्म pos=n,g=m,c=2,n=s