Original

वैशंपायन उवाच ।तत्काननं प्राप्य नरेन्द्रपुत्राः सुखोचिता वासमुपेत्य कृच्छ्रम् ।विजह्रुरिन्द्रप्रतिमाः शिवेषु सरस्वतीशालवनेषु तेषु ॥ १ ॥

Segmented

वैशम्पायन उवाच तत् काननम् प्राप्य नरेन्द्र-पुत्राः सुख-उचिताः वासम् उपेत्य कृच्छ्रम् विजह्रुः इन्द्र-प्रतिमाः शिवेषु सरस्वती-शाल-वनेषु तेषु

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
काननम् कानन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
नरेन्द्र नरेन्द्र pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
सुख सुख pos=n,comp=y
उचिताः उचित pos=a,g=m,c=1,n=p
वासम् वास pos=n,g=m,c=2,n=s
उपेत्य उपे pos=vi
कृच्छ्रम् कृच्छ्र pos=a,g=m,c=2,n=s
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
इन्द्र इन्द्र pos=n,comp=y
प्रतिमाः प्रतिम pos=a,g=m,c=1,n=p
शिवेषु शिव pos=a,g=n,c=7,n=p
सरस्वती सरस्वती pos=n,comp=y
शाल शाल pos=n,comp=y
वनेषु वन pos=n,g=n,c=7,n=p
तेषु तद् pos=n,g=n,c=7,n=p