Original

राजा स्वयं सुवीराणां प्रवराणां प्रहारिणाम् ।निमेषमात्रेण शतं जघान समरे तदा ॥ ९ ॥

Segmented

राजा स्वयम् सुवीराणाम् प्रवराणाम् प्रहारिणाम् निमेष-मात्रेण शतम् जघान समरे तदा

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
सुवीराणाम् सुवीर pos=n,g=m,c=6,n=p
प्रवराणाम् प्रवर pos=a,g=m,c=6,n=p
प्रहारिणाम् प्रहारिन् pos=n,g=m,c=6,n=p
निमेष निमेष pos=n,comp=y
मात्रेण मात्र pos=n,g=n,c=3,n=s
शतम् शत pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तदा तदा pos=i