Original

गजं तु सगजारोहं पदातींश्च चतुर्दश ।जघान गदया भीमः सैन्धवध्वजिनीमुखे ॥ ७ ॥

Segmented

गजम् तु स गज-आरोहम् पदाति च चतुर्दश जघान गदया भीमः सैन्धव-ध्वजिनी-मुखे

Analysis

Word Lemma Parse
गजम् गज pos=n,g=m,c=2,n=s
तु तु pos=i
pos=i
गज गज pos=n,comp=y
आरोहम् आरोह pos=n,g=m,c=2,n=s
पदाति पदाति pos=n,g=m,c=2,n=p
pos=i
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
गदया गदा pos=n,g=f,c=3,n=s
भीमः भीम pos=n,g=m,c=1,n=s
सैन्धव सैन्धव pos=n,comp=y
ध्वजिनी ध्वजिनी pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s