Original

इत्युच्यमानः पार्थेन सैन्धवो न न्यवर्तत ।तिष्ठ तिष्ठेति तं भीमः सहसाभ्यद्रवद्बली ।मा वधीरिति पार्थस्तं दयावानभ्यभाषत ॥ ५९ ॥

Segmented

इति उच्यमानः पार्थेन सैन्धवो न न्यवर्तत तिष्ठ तिष्ठ इति तम् भीमः सहसा अभ्यद्रवत् बली मा वधीः इति पार्थस् तम् दयावान् अभ्यभाषत

Analysis

Word Lemma Parse
इति इति pos=i
उच्यमानः वच् pos=va,g=m,c=1,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
pos=i
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
तिष्ठ स्था pos=v,p=2,n=s,l=lot
तिष्ठ स्था pos=v,p=2,n=s,l=lot
इति इति pos=i
तम् तद् pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s
मा मा pos=i
वधीः वध् pos=v,p=2,n=s,l=lun_unaug
इति इति pos=i
पार्थस् पार्थ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दयावान् दयावत् pos=a,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan