Original

अनेन वीर्येण कथं स्त्रियं प्रार्थयसे बलात् ।राजपुत्र निवर्तस्व न ते युक्तं पलायनम् ।कथं चानुचरान्हित्वा शत्रुमध्ये पलायसे ॥ ५८ ॥

Segmented

अनेन वीर्येण कथम् स्त्रियम् प्रार्थयसे बलात् राज-पुत्र निवर्तस्व न ते युक्तम् पलायनम् कथम् च अनुचरान् हित्वा शत्रु-मध्ये पलायसे

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
वीर्येण वीर्य pos=n,g=n,c=3,n=s
कथम् कथम् pos=i
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
प्रार्थयसे प्रार्थय् pos=v,p=2,n=s,l=lat
बलात् बल pos=n,g=n,c=5,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
निवर्तस्व निवृत् pos=v,p=2,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
पलायनम् पलायन pos=n,g=n,c=1,n=s
कथम् कथम् pos=i
pos=i
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
हित्वा हा pos=vi
शत्रु शत्रु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
पलायसे पलाय् pos=v,p=2,n=s,l=lat