Original

सैन्धवं त्वभिसंप्रेक्ष्य पराक्रान्तं पलायने ।अनुयाय महाबाहुः फल्गुनो वाक्यमब्रवीत् ॥ ५७ ॥

Segmented

सैन्धवम् तु अभिसम्प्रेक्ष्य पराक्रान्तम् पलायने अनुयाय महा-बाहुः फल्गुनो वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
तु तु pos=i
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
पराक्रान्तम् पराक्रम् pos=va,g=m,c=2,n=s,f=part
पलायने पलायन pos=n,g=n,c=7,n=s
अनुयाय अनुया pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan