Original

स हि दिव्यास्त्रसंपन्नः कृच्छ्रकालेऽप्यसंभ्रमः ।अकरोद्दुष्करं कर्म शरैरस्त्रानुमन्त्रितैः ॥ ५४ ॥

Segmented

स हि दिव्य-अस्त्र-सम्पन्नः कृच्छ्र-काले अपि असंभ्रमः अकरोद् दुष्करम् कर्म शरैः अस्त्र-अनुमन्त्रितैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
सम्पन्नः सम्पद् pos=va,g=m,c=1,n=s,f=part
कृच्छ्र कृच्छ्र pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
अपि अपि pos=i
असंभ्रमः असंभ्रम pos=a,g=m,c=1,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अस्त्र अस्त्र pos=n,comp=y
अनुमन्त्रितैः अनुमन्त्रय् pos=va,g=m,c=3,n=p,f=part