Original

तदन्तरमथावृत्य कोटिकाश्योऽभ्यहारयत् ।महता रथवंशेन परिवार्य वृकोदरम् ॥ ५ ॥

Segmented

तद्-अन्तरम् अथ आवृत्य कोटिकाश्यो ऽभ्यहारयत् महता रथ-वंशेन परिवार्य वृकोदरम्

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
अथ अथ pos=i
आवृत्य आवृ pos=vi
कोटिकाश्यो कोटिकाश्य pos=n,g=m,c=1,n=s
ऽभ्यहारयत् अभिहारय् pos=v,p=3,n=s,l=lan
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
परिवार्य परिवारय् pos=vi
वृकोदरम् वृकोदर pos=n,g=m,c=2,n=s