Original

द्रौपदीमनुशोचद्भिर्ब्राह्मणैस्तैः समागतैः ।समियाय महाप्राज्ञः सभार्यो भ्रातृमध्यगः ॥ ४९ ॥

Segmented

द्रौपदीम् अनुशोचद्भिः ब्राह्मणैस् तैः समागतैः समियाय महा-प्राज्ञः स भार्यः भ्रातृ-मध्य-गः

Analysis

Word Lemma Parse
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
अनुशोचद्भिः अनुशुच् pos=va,g=m,c=3,n=p,f=part
ब्राह्मणैस् ब्राह्मण pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part
समियाय समि pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
pos=i
भार्यः भार्या pos=n,g=m,c=1,n=s
भ्रातृ भ्रातृ pos=n,comp=y
मध्य मध्य pos=n,comp=y
गः pos=a,g=m,c=1,n=s