Original

इत्युक्तौ तौ नरव्याघ्रौ ययतुर्यत्र सैन्धवः ।राजा निववृते कृष्णामादाय सपुरोहितः ॥ ४७ ॥

Segmented

इति उक्तौ तौ नर-व्याघ्रौ ययतुः यत्र सैन्धवः राजा निववृते कृष्णाम् आदाय स पुरोहितः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तौ वच् pos=va,g=m,c=1,n=d,f=part
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
ययतुः या pos=v,p=3,n=d,l=lit
यत्र यत्र pos=i
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निववृते निवृत् pos=v,p=3,n=s,l=lit
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
pos=i
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s