Original

कर्तव्यं चेत्प्रियं मह्यं वध्यः स पुरुषाधमः ।सैन्धवापसदः पापो दुर्मतिः कुलपांसनः ॥ ४५ ॥

Segmented

कर्तव्यम् चेत् प्रियम् मह्यम् वध्यः स पुरुष-अधमः सैन्धव-अपसदः पापो दुर्मतिः कुल-पांसनः

Analysis

Word Lemma Parse
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
चेत् चेद् pos=i
प्रियम् प्रिय pos=a,g=n,c=1,n=s
मह्यम् मद् pos=n,g=,c=4,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s
सैन्धव सैन्धव pos=n,comp=y
अपसदः अपसद pos=n,g=m,c=1,n=s
पापो पाप pos=a,g=m,c=1,n=s
दुर्मतिः दुर्मति pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s