Original

न हि मे मोक्ष्यते जीवन्मूढः सैन्धवको नृपः ।पातालतलसंस्थोऽपि यदि शक्रोऽस्य सारथिः ॥ ४२ ॥

Segmented

न हि मे मोक्ष्यते जीवन् मूढः सैन्धवको नृपः पाताल-तल-संस्थः ऽपि यदि शक्रो ऽस्य सारथिः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मोक्ष्यते मुच् pos=v,p=3,n=s,l=lrt
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
मूढः मुह् pos=va,g=m,c=1,n=s,f=part
सैन्धवको सैन्धवक pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
पाताल पाताल pos=n,comp=y
तल तल pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
यदि यदि pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
सारथिः सारथि pos=n,g=m,c=1,n=s