Original

हेमचित्रसमुत्सेधां सर्वशैक्यायसीं गदाम् ।प्रगृह्याभ्यद्रवद्भीमः सैन्धवं कालचोदितम् ॥ ४ ॥

Segmented

हेम-चित्र-समुत्सेधाम् सर्व-शैक्यायसाम् गदाम् प्रगृह्य अभ्यद्रवत् भीमः सैन्धवम् काल-चोदितम्

Analysis

Word Lemma Parse
हेम हेमन् pos=n,comp=y
चित्र चित्र pos=a,comp=y
समुत्सेधाम् समुत्सेध pos=n,g=f,c=2,n=s
सर्व सर्व pos=n,comp=y
शैक्यायसाम् शैक्यायस pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
अभ्यद्रवत् अभिद्रु pos=v,p=3,n=s,l=lan
भीमः भीम pos=n,g=m,c=1,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
काल काल pos=n,comp=y
चोदितम् चोदय् pos=va,g=m,c=2,n=s,f=part