Original

तमेवान्विष भद्रं ते किं ते योधैर्निपातितैः ।अनामिषमिदं कर्म कथं वा मन्यते भवान् ॥ ३८ ॥

Segmented

तम् एवान्विष भद्रम् ते किम् ते योधैः अनामिषम् इदम् कर्म कथम् वा मन्यते भवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवान्विष भद्र pos=n,g=n,c=1,n=s
भद्रम् त्वद् pos=n,g=,c=6,n=s
ते pos=n,g=n,c=1,n=s
किम् त्वद् pos=n,g=,c=6,n=s
ते योध pos=n,g=m,c=3,n=p
योधैः निपातय् pos=va,g=m,c=3,n=p,f=part
अनामिषम् अनामिष pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
वा वा pos=i
मन्यते मन् pos=v,p=3,n=s,l=lat
भवान् भवत् pos=a,g=m,c=1,n=s