Original

अर्जुन उवाच ।यस्यापचारात्प्राप्तोऽयमस्मान्क्लेशो दुरासदः ।तमस्मिन्समरोद्देशे न पश्यामि जयद्रथम् ॥ ३७ ॥

Segmented

अर्जुन उवाच यस्य अपचारात् प्राप्तो ऽयम् अस्मान् क्लेशो दुरासदः तम् अस्मिन् समर-उद्देशे न पश्यामि जयद्रथम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यस्य यद् pos=n,g=m,c=6,n=s
अपचारात् अपचार pos=n,g=m,c=5,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्मान् मद् pos=n,g=m,c=2,n=p
क्लेशो क्लेश pos=n,g=m,c=1,n=s
दुरासदः दुरासद pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
समर समर pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s