Original

ततस्तद्विद्रुतं सैन्यमपयाते जयद्रथे ।आदिश्यादिश्य नाराचैराजघान वृकोदरः ॥ ३५ ॥

Segmented

ततस् तद् विद्रुतम् सैन्यम् अपयाते जयद्रथे आदिश्य आदिश्य नाराचैः आजघान वृकोदरः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तद् तद् pos=n,g=n,c=1,n=s
विद्रुतम् विद्रु pos=va,g=n,c=1,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अपयाते अपया pos=va,g=m,c=7,n=s,f=part
जयद्रथे जयद्रथ pos=n,g=m,c=7,n=s
आदिश्य आदिश् pos=vi
आदिश्य आदिश् pos=vi
नाराचैः नाराच pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s