Original

द्रौपदीं धर्मराजस्तु दृष्ट्वा धौम्यपुरस्कृताम् ।माद्रीपुत्रेण वीरेण रथमारोपयत्तदा ॥ ३४ ॥

Segmented

द्रौपदीम् धर्मराजस् तु दृष्ट्वा धौम्य-पुरस्कृताम् माद्री-पुत्रेण वीरेण रथम् आरोपयत् तदा

Analysis

Word Lemma Parse
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
धर्मराजस् धर्मराज pos=n,g=m,c=1,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
धौम्य धौम्य pos=n,comp=y
पुरस्कृताम् पुरस्कृ pos=va,g=f,c=2,n=s,f=part
माद्री माद्री pos=n,comp=y
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
वीरेण वीर pos=n,g=m,c=3,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i