Original

स तस्मिन्संकुले सैन्ये द्रौपदीमवतार्य वै ।प्राणप्रेप्सुरुपाधावद्वनं येन नराधमः ॥ ३३ ॥

Segmented

स तस्मिन् संकुले सैन्ये द्रौपदीम् अवतार्य वै प्राण-प्रेप्सुः उपाधावद् वनम् येन नर-अधमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
संकुले संकुल pos=a,g=n,c=7,n=s
सैन्ये सैन्य pos=n,g=n,c=7,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
अवतार्य अवतारय् pos=vi
वै वै pos=i
प्राण प्राण pos=n,comp=y
प्रेप्सुः प्रेप्सु pos=a,g=m,c=1,n=s
उपाधावद् उपधाव् pos=v,p=3,n=s,l=lan
वनम् वन pos=n,g=n,c=2,n=s
येन यद् pos=n,g=n,c=3,n=s
नर नर pos=n,comp=y
अधमः अधम pos=a,g=m,c=1,n=s