Original

हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः ।विमुच्य कृष्णां संत्रस्तः पलायनपरोऽभवत् ॥ ३२ ॥

Segmented

हतेषु तेषु वीरेषु सिन्धुराजो जयद्रथः विमुच्य कृष्णाम् संत्रस्तः पलायन-परः ऽभवत्

Analysis

Word Lemma Parse
हतेषु हन् pos=va,g=m,c=7,n=p,f=part
तेषु तद् pos=n,g=m,c=7,n=p
वीरेषु वीर pos=n,g=m,c=7,n=p
सिन्धुराजो सिन्धुराज pos=n,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
विमुच्य विमुच् pos=vi
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
संत्रस्तः संत्रस् pos=va,g=m,c=1,n=s,f=part
पलायन पलायन pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan