Original

श्वगृध्रकङ्ककाकोलभासगोमायुवायसाः ।अतृप्यंस्तत्र वीराणां हतानां मांसशोणितैः ॥ ३१ ॥

Segmented

श्व-गृध्र-कङ्क-काकोल-भास-गोमायु-वायसाः अतृप्यन् तत्र वीराणाम् हतानाम् मांस-शोणितैः

Analysis

Word Lemma Parse
श्व श्वन् pos=n,comp=y
गृध्र गृध्र pos=n,comp=y
कङ्क कङ्क pos=n,comp=y
काकोल काकोल pos=n,comp=y
भास भास pos=n,comp=y
गोमायु गोमायु pos=n,comp=y
वायसाः वायस pos=n,g=m,c=1,n=p
अतृप्यन् तृप् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
वीराणाम् वीर pos=n,g=m,c=6,n=p
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
मांस मांस pos=n,comp=y
शोणितैः शोणित pos=n,g=n,c=3,n=p