Original

सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना ।सपताकाश्च मातङ्गाः सध्वजाश्च महारथाः ॥ २९ ॥

Segmented

सादिताः प्रत्यदृश्यन्त बहवः सव्यसाचिना स पताका च मातंगाः स ध्वजाः च महा-रथाः

Analysis

Word Lemma Parse
सादिताः सादय् pos=va,g=m,c=1,n=p,f=part
प्रत्यदृश्यन्त प्रतिदृश् pos=v,p=3,n=p,l=lan
बहवः बहु pos=a,g=m,c=1,n=p
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
pos=i
पताका पताका pos=n,g=m,c=1,n=p
pos=i
मातंगाः मातंग pos=n,g=m,c=1,n=p
pos=i
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p