Original

शिबीनिक्ष्वाकुमुख्यांश्च त्रिगर्तान्सैन्धवानपि ।जघानातिरथः संख्ये बाणगोचरमागतान् ॥ २८ ॥

Segmented

शिबीन् इक्ष्वाकु-मुख्यान् च त्रिगर्तान् सैन्धवान् अपि जघान अतिरथः संख्ये बाण-गोचरम् आगतान्

Analysis

Word Lemma Parse
शिबीन् शिबि pos=n,g=m,c=2,n=p
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
pos=i
त्रिगर्तान् त्रिगर्त pos=n,g=m,c=2,n=p
सैन्धवान् सैन्धव pos=n,g=m,c=2,n=p
अपि अपि pos=i
जघान हन् pos=v,p=3,n=s,l=lit
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
बाण बाण pos=n,comp=y
गोचरम् गोचर pos=n,g=m,c=2,n=s
आगतान् आगम् pos=va,g=m,c=2,n=p,f=part