Original

विमुखं हतसूतं तं भीमः प्रहरतां वरः ।जघान तलयुक्तेन प्रासेनाभ्येत्य पाण्डवः ॥ २६ ॥

Segmented

विमुखम् हत-सूतम् तम् भीमः प्रहरताम् वरः जघान तल-युक्तेन प्रासेन अभ्येत्य पाण्डवः

Analysis

Word Lemma Parse
विमुखम् विमुख pos=a,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
सूतम् सूत pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
तल तल pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
प्रासेन प्रास pos=n,g=m,c=3,n=s
अभ्येत्य अभ्ये pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s