Original

न बुबोध हतं सूतं स राजा बाहुशालिना ।तस्याश्वा व्यद्रवन्संख्ये हतसूतास्ततस्ततः ॥ २५ ॥

Segmented

न बुबोध हतम् सूतम् स राजा बाहु-शालिना तस्य अश्वाः व्यद्रवन् संख्ये हत-सूताः ततस् ततः

Analysis

Word Lemma Parse
pos=i
बुबोध बुध् pos=v,p=3,n=s,l=lit
हतम् हन् pos=va,g=m,c=2,n=s,f=part
सूतम् सूत pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बाहु बाहु pos=n,comp=y
शालिना शालिन् pos=a,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अश्वाः अश्व pos=n,g=m,c=1,n=p
व्यद्रवन् विद्रु pos=v,p=3,n=p,l=lan
संख्ये संख्य pos=n,g=n,c=7,n=s
हत हन् pos=va,comp=y,f=part
सूताः सूत pos=n,g=m,c=1,n=p
ततस् ततस् pos=i
ततः ततस् pos=i