Original

भीमस्त्वापततो राज्ञः कोटिकाश्यस्य संगरे ।सूतस्य नुदतो वाहान्क्षुरेणापाहरच्छिरः ॥ २४ ॥

Segmented

भीमस् तु आपत् राज्ञः कोटिकाश्यस्य संगरे सूतस्य नुदतो वाहान् क्षुरेण अपाहरत् शिरः

Analysis

Word Lemma Parse
भीमस् भीम pos=n,g=m,c=1,n=s
तु तु pos=i
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
राज्ञः राजन् pos=n,g=m,c=6,n=s
कोटिकाश्यस्य कोटिकाश्य pos=n,g=m,c=6,n=s
संगरे संगर pos=n,g=m,c=7,n=s
सूतस्य सूत pos=n,g=m,c=6,n=s
नुदतो नुद् pos=va,g=m,c=6,n=s,f=part
वाहान् वाह pos=n,g=m,c=2,n=p
क्षुरेण क्षुर pos=n,g=m,c=3,n=s
अपाहरत् अपहृ pos=v,p=3,n=s,l=lan
शिरः शिरस् pos=n,g=n,c=2,n=s