Original

स तत्कर्म महत्कृत्वा शूरो माद्रवतीसुतः ।भीमसेनरथं प्राप्य शर्म लेभे महारथः ॥ २३ ॥

Segmented

स तत् कर्म महत् कृत्वा शूरो माद्रवती-सुतः भीमसेन-रथम् प्राप्य शर्म लेभे महा-रथः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
शूरो शूर pos=n,g=m,c=1,n=s
माद्रवती माद्रवती pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
भीमसेन भीमसेन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्राप्य प्राप् pos=vi
शर्म शर्मन् pos=n,g=n,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s