Original

स विनद्य महानादं गजः कङ्कणभूषणः ।पतन्नवाक्शिरा भूमौ हस्त्यारोहानपोथयत् ॥ २२ ॥

Segmented

स विनद्य महा-नादम् गजः कङ्कण-भूषणः पतन्न् अवाक्शिरा भूमौ हस्ति-आरोहान् अपोथयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनद्य विनद् pos=vi
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
गजः गज pos=n,g=m,c=1,n=s
कङ्कण कङ्कण pos=n,comp=y
भूषणः भूषण pos=n,g=m,c=1,n=s
पतन्न् पत् pos=va,g=m,c=1,n=s,f=part
अवाक्शिरा अवाक्शिरस् pos=a,g=m,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
हस्ति हस्तिन् pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
अपोथयत् पोथय् pos=v,p=3,n=s,l=lan