Original

नकुलस्तस्य नागस्य समीपपरिवर्तिनः ।सविषाणं भुजं मूले खड्गेन निरकृन्तत ॥ २१ ॥

Segmented

नकुलस् तस्य नागस्य समीप-परिवर्तिनः स विषाणम् भुजम् मूले खड्गेन निरकृन्तत

Analysis

Word Lemma Parse
नकुलस् नकुल pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
नागस्य नाग pos=n,g=m,c=6,n=s
समीप समीप pos=n,comp=y
परिवर्तिनः परिवर्तिन् pos=a,g=m,c=6,n=s
pos=i
विषाणम् विषाण pos=n,g=m,c=2,n=s
भुजम् भुज pos=n,g=m,c=2,n=s
मूले मूल pos=n,g=n,c=7,n=s
खड्गेन खड्ग pos=n,g=m,c=3,n=s
निरकृन्तत निष्कृत् pos=v,p=3,n=s,l=lan