Original

सुरथस्तं गजवरं वधाय नकुलस्य तु ।प्रेषयामास सक्रोधमभ्युच्छ्रितकरं ततः ॥ २० ॥

Segmented

सुरथस् तम् गज-वरम् वधाय नकुलस्य तु प्रेषयामास स क्रोधम् अभ्युच्छ्रि-करम् ततः

Analysis

Word Lemma Parse
सुरथस् सुरथ pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गज गज pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
वधाय वध pos=n,g=m,c=4,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
तु तु pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
pos=i
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
अभ्युच्छ्रि अभ्युच्छ्रि pos=va,comp=y,f=part
करम् कर pos=n,g=m,c=2,n=s
ततः ततस् pos=i