Original

ततो घोरतरः शब्दो रणे समभवत्तदा ।भीमार्जुनयमान्दृष्ट्वा सैन्यानां सयुधिष्ठिरान् ॥ २ ॥

Segmented

ततो घोरतरः शब्दो रणे समभवत् तदा भीम-अर्जुन-यमान् दृष्ट्वा सैन्यानाम् स युधिष्ठिरान्

Analysis

Word Lemma Parse
ततो ततस् pos=i
घोरतरः घोरतर pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
समभवत् सम्भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
भीम भीम pos=n,comp=y
अर्जुन अर्जुन pos=n,comp=y
यमान् यम pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
pos=i
युधिष्ठिरान् युधिष्ठिर pos=n,g=m,c=2,n=p