Original

नकुलस्त्वपभीस्तस्माद्रथाच्चर्मासिपाणिमान् ।उद्भ्रान्तं स्थानमास्थाय तस्थौ गिरिरिवाचलः ॥ १९ ॥

Segmented

नकुलस् त्वपभीस् रथात् चर्म-असि-पाणिमत् उद्भ्रान्तम् स्थानम् आस्थाय तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
नकुलस् नकुल pos=n,g=m,c=1,n=s
त्वपभीस् तद् pos=n,g=m,c=5,n=s
रथात् रथ pos=n,g=m,c=5,n=s
चर्म चर्मन् pos=n,comp=y
असि असि pos=n,comp=y
पाणिमत् पाणिमत् pos=a,g=m,c=1,n=s
उद्भ्रान्तम् उद्भ्रम् pos=va,g=n,c=2,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=a,g=m,c=1,n=s