Original

त्रिगर्तराजः सुरथस्तस्याथ रथधूर्गतः ।रथमाक्षेपयामास गजेन गजयानवित् ॥ १८ ॥

Segmented

त्रिगर्त-राजः सुरथस् तस्य अथ रथ-धूर्गतः रथम् आक्षेपयामास गजेन गज-यान-विद्

Analysis

Word Lemma Parse
त्रिगर्त त्रिगर्त pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
सुरथस् सुरथ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अथ अथ pos=i
रथ रथ pos=n,comp=y
धूर्गतः धूर्गत pos=a,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आक्षेपयामास आक्षेपय् pos=v,p=3,n=s,l=lit
गजेन गज pos=n,g=m,c=3,n=s
गज गज pos=n,comp=y
यान यान pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s