Original

नकुलं त्वभिसंधाय क्षेमंकरमहामुखौ ।उभावुभयतस्तीक्ष्णैः शरवर्षैरवर्षताम् ॥ १६ ॥

Segmented

नकुलम् तु अभिसंधाय क्षेमंकर-महामुखौ उभौ उभयतस् तीक्ष्णैः शर-वर्षैः अवर्षताम्

Analysis

Word Lemma Parse
नकुलम् नकुल pos=n,g=m,c=2,n=s
तु तु pos=i
अभिसंधाय अभिसंधा pos=vi
क्षेमंकर क्षेमंकर pos=n,comp=y
महामुखौ महामुख pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
उभयतस् उभयतस् pos=i
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवर्षताम् वृष् pos=v,p=3,n=d,l=lan