Original

इन्द्रसेनद्वितीयस्तु रथात्प्रस्कन्द्य धर्मराट् ।हताश्वः सहदेवस्य प्रतिपेदे महारथम् ॥ १५ ॥

Segmented

इन्द्रसेन-द्वितीयः तु रथात् प्रस्कन्द्य धर्मराट् हत-अश्वः सहदेवस्य प्रतिपेदे महा-रथम्

Analysis

Word Lemma Parse
इन्द्रसेन इन्द्रसेन pos=n,comp=y
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
धर्मराट् धर्मराज् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वः अश्व pos=n,g=m,c=1,n=s
सहदेवस्य सहदेव pos=n,g=m,c=6,n=s
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s