Original

ततस्त्रिगर्तः सधनुरवतीर्य महारथात् ।गदया चतुरो वाहान्राज्ञस्तस्य तदावधीत् ॥ १२ ॥

Segmented

ततस् त्रिगर्तः स धनुः अवतीर्य महा-रथात् गदया चतुरो वाहान् राज्ञस् तस्य तदा अवधीत्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
त्रिगर्तः त्रिगर्त pos=n,g=m,c=1,n=s
pos=i
धनुः धनुस् pos=n,g=m,c=1,n=s
अवतीर्य अवतृ pos=vi
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
गदया गदा pos=n,g=f,c=3,n=s
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
राज्ञस् राजन् pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
तदा तदा pos=i
अवधीत् वध् pos=v,p=3,n=s,l=lun