Original

सहदेवस्तु संयाय रथेन गजयोधिनः ।पातयामास नाराचैर्द्रुमेभ्य इव बर्हिणः ॥ ११ ॥

Segmented

सहदेवस् तु संयाय रथेन गज-योधिनः पातयामास नाराचैः द्रुमेभ्य इव बर्हिणः

Analysis

Word Lemma Parse
सहदेवस् सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
संयाय संया pos=vi
रथेन रथ pos=n,g=m,c=3,n=s
गज गज pos=n,comp=y
योधिनः योधिन् pos=n,g=m,c=6,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
नाराचैः नाराच pos=n,g=m,c=3,n=p
द्रुमेभ्य द्रुम pos=n,g=m,c=5,n=p
इव इव pos=i
बर्हिणः बर्हिन् pos=n,g=m,c=2,n=p