Original

ददृशे नकुलस्तत्र रथात्प्रस्कन्द्य खड्गधृक् ।शिरांसि पादरक्षाणां बीजवत्प्रवपन्मुहुः ॥ १० ॥

Segmented

ददृशे नकुलस् तत्र रथात् प्रस्कन्द्य खड्ग-धृक् शिरांसि पादरक्षाणाम् बीज-वत् प्रवपन् मुहुः

Analysis

Word Lemma Parse
ददृशे दृश् pos=v,p=3,n=s,l=lit
नकुलस् नकुल pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
रथात् रथ pos=n,g=m,c=5,n=s
प्रस्कन्द्य प्रस्कन्द् pos=vi
खड्ग खड्ग pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s
शिरांसि शिरस् pos=n,g=n,c=2,n=p
पादरक्षाणाम् पादरक्ष pos=n,g=m,c=6,n=p
बीज बीज pos=n,comp=y
वत् वत् pos=i
प्रवपन् प्रवप् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i