Original

वैशंपायन उवाच ।संतिष्ठत प्रहरत तूर्णं विपरिधावत ।इति स्म सैन्धवो राजा चोदयामास तान्नृपान् ॥ १ ॥

Segmented

वैशम्पायन उवाच संतिष्ठत प्रहरत तूर्णम् विपरिधावत इति स्म सैन्धवो राजा चोदयामास तान् नृपान्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
संतिष्ठत संस्था pos=v,p=2,n=p,l=lot
प्रहरत प्रहृ pos=v,p=2,n=p,l=lot
तूर्णम् तूर्णम् pos=i
विपरिधावत विपरिधाव् pos=v,p=2,n=p,l=lot
इति इति pos=i
स्म स्म pos=i
सैन्धवो सैन्धव pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
चोदयामास चोदय् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
नृपान् नृप pos=n,g=m,c=2,n=p