Original

तत्रापश्यत्प्रियां भार्यां पाण्डवानां यशस्विनीम् ।तिष्ठन्तीमाश्रमद्वारि द्रौपदीं निर्जने वने ॥ ८ ॥

Segmented

तत्र अपश्यत् प्रियाम् भार्याम् पाण्डवानाम् यशस्विनीम् तिष्ठन्तीम् आश्रम-द्वारि द्रौपदीम् निर्जने वने

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
प्रियाम् प्रिय pos=a,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s
तिष्ठन्तीम् स्था pos=va,g=f,c=2,n=s,f=part
आश्रम आश्रम pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
निर्जने निर्जन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s