Original

महता परिबर्हेण राजयोग्येन संवृतः ।राजभिर्बहुभिः सार्धमुपायात्काम्यकं च सः ॥ ७ ॥

Segmented

महता परिबर्हेण राज-योग्येन संवृतः राजभिः बहुभिः सार्धम् उपायात् काम्यकम् च सः

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
परिबर्हेण परिबर्ह pos=n,g=m,c=3,n=s
राज राजन् pos=n,comp=y
योग्येन योग्य pos=a,g=m,c=3,n=s
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
राजभिः राजन् pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
उपायात् उपया pos=v,p=3,n=s,l=lan
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
pos=i
सः तद् pos=n,g=m,c=1,n=s