Original

द्रौपदीमाश्रमे न्यस्य तृणबिन्दोरनुज्ञया ।महर्षेर्दीप्ततपसो धौम्यस्य च पुरोधसः ॥ ५ ॥

Segmented

द्रौपदीम् आश्रमे न्यस्य तृणबिन्दोः अनुज्ञया महा-ऋषेः दीप्त-तपसः धौम्यस्य च पुरोधसः

Analysis

Word Lemma Parse
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
न्यस्य न्यस् pos=vi
तृणबिन्दोः तृणबिन्दु pos=n,g=m,c=6,n=s
अनुज्ञया अनुज्ञा pos=n,g=f,c=3,n=s
महा महत् pos=a,comp=y
ऋषेः ऋषि pos=n,g=m,c=6,n=s
दीप्त दीप् pos=va,comp=y,f=part
तपसः तपस् pos=n,g=m,c=6,n=s
धौम्यस्य धौम्य pos=n,g=m,c=6,n=s
pos=i
पुरोधसः पुरोधस् pos=n,g=m,c=6,n=s