Original

ततस्ते यौगपद्येन ययुः सर्वे चतुर्दिशम् ।मृगयां पुरुषव्याघ्रा ब्राह्मणार्थे परंतपाः ॥ ४ ॥

Segmented

ततस् ते यौगपद्येन ययुः सर्वे चतुर्दिशम् मृगयाम् पुरुष-व्याघ्राः ब्राह्मण-अर्थे परंतपाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
यौगपद्येन यौगपद्य pos=n,g=n,c=3,n=s
ययुः या pos=v,p=3,n=p,l=lit
सर्वे सर्व pos=n,g=m,c=1,n=p
चतुर्दिशम् चतुर्दिशम् pos=i
मृगयाम् मृगया pos=n,g=f,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
ब्राह्मण ब्राह्मण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p