Original

पाण्डवा मृगयाशीलाश्चरन्तस्तन्महावनम् ।विजह्रुरिन्द्रप्रतिमाः कंचित्कालमरिंदमाः ॥ ३ ॥

Segmented

पाण्डवा मृगया-शीलाः चरन्तस् तन् महा-वनम् विजह्रुः इन्द्र-प्रतिमाः कंचित् कालम् अरिंदमाः

Analysis

Word Lemma Parse
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
मृगया मृगया pos=n,comp=y
शीलाः शील pos=n,g=m,c=1,n=p
चरन्तस् चर् pos=va,g=m,c=1,n=p,f=part
तन् तद् pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
इन्द्र इन्द्र pos=n,comp=y
प्रतिमाः प्रतिम pos=a,g=m,c=1,n=p
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अरिंदमाः अरिंदम pos=a,g=m,c=1,n=p