Original

अप्यहं कृतकामः स्यामिमां प्राप्य वरस्त्रियम् ।गच्छ जानीहि को न्वस्या नाथ इत्येव कोटिक ॥ १६ ॥

Segmented

अपि अहम् कृत-कामः स्याम् इमाम् प्राप्य वर-स्त्रियम् गच्छ जानीहि को नु अस्याः नाथ इति एव कोटिक

Analysis

Word Lemma Parse
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
कृत कृ pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
इमाम् इदम् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
वर वर pos=a,comp=y
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
को pos=n,g=m,c=1,n=s
नु नु pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
नाथ नाथ pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
कोटिक कोटिक pos=n,g=m,c=8,n=s