Original

गच्छ जानीहि सौम्यैनां कस्य का च कुतोऽपि वा ।किमर्थमागता सुभ्रूरिदं कण्टकितं वनम् ॥ १४ ॥

Segmented

गच्छ जानीहि सौम्य एनाम् कस्य का च कुतो ऽपि वा किमर्थम् आगता सुभ्रूः इदम् कण्टकितम् वनम्

Analysis

Word Lemma Parse
गच्छ गम् pos=v,p=2,n=s,l=lot
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
सौम्य सौम्य pos=a,g=m,c=8,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
कस्य pos=n,g=m,c=6,n=s
का pos=n,g=f,c=1,n=s
pos=i
कुतो कुतस् pos=i
ऽपि अपि pos=i
वा वा pos=i
किमर्थम् किमर्थ pos=a,g=m,c=2,n=s
आगता आगम् pos=va,g=f,c=1,n=s,f=part
सुभ्रूः सुभ्रू pos=n,g=f,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कण्टकितम् कण्टकित pos=a,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s